Declension table of ?vicāravatī

Deva

FeminineSingularDualPlural
Nominativevicāravatī vicāravatyau vicāravatyaḥ
Vocativevicāravati vicāravatyau vicāravatyaḥ
Accusativevicāravatīm vicāravatyau vicāravatīḥ
Instrumentalvicāravatyā vicāravatībhyām vicāravatībhiḥ
Dativevicāravatyai vicāravatībhyām vicāravatībhyaḥ
Ablativevicāravatyāḥ vicāravatībhyām vicāravatībhyaḥ
Genitivevicāravatyāḥ vicāravatyoḥ vicāravatīnām
Locativevicāravatyām vicāravatyoḥ vicāravatīṣu

Compound vicāravati - vicāravatī -

Adverb -vicāravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria