Declension table of ?vicāramūḍhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vicāramūḍham | vicāramūḍhe | vicāramūḍhāni |
Vocative | vicāramūḍha | vicāramūḍhe | vicāramūḍhāni |
Accusative | vicāramūḍham | vicāramūḍhe | vicāramūḍhāni |
Instrumental | vicāramūḍhena | vicāramūḍhābhyām | vicāramūḍhaiḥ |
Dative | vicāramūḍhāya | vicāramūḍhābhyām | vicāramūḍhebhyaḥ |
Ablative | vicāramūḍhāt | vicāramūḍhābhyām | vicāramūḍhebhyaḥ |
Genitive | vicāramūḍhasya | vicāramūḍhayoḥ | vicāramūḍhānām |
Locative | vicāramūḍhe | vicāramūḍhayoḥ | vicāramūḍheṣu |