Declension table of vicāraṇīya

Deva

NeuterSingularDualPlural
Nominativevicāraṇīyam vicāraṇīye vicāraṇīyāni
Vocativevicāraṇīya vicāraṇīye vicāraṇīyāni
Accusativevicāraṇīyam vicāraṇīye vicāraṇīyāni
Instrumentalvicāraṇīyena vicāraṇīyābhyām vicāraṇīyaiḥ
Dativevicāraṇīyāya vicāraṇīyābhyām vicāraṇīyebhyaḥ
Ablativevicāraṇīyāt vicāraṇīyābhyām vicāraṇīyebhyaḥ
Genitivevicāraṇīyasya vicāraṇīyayoḥ vicāraṇīyānām
Locativevicāraṇīye vicāraṇīyayoḥ vicāraṇīyeṣu

Compound vicāraṇīya -

Adverb -vicāraṇīyam -vicāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria