Declension table of ?vibuddhā

Deva

FeminineSingularDualPlural
Nominativevibuddhā vibuddhe vibuddhāḥ
Vocativevibuddhe vibuddhe vibuddhāḥ
Accusativevibuddhām vibuddhe vibuddhāḥ
Instrumentalvibuddhayā vibuddhābhyām vibuddhābhiḥ
Dativevibuddhāyai vibuddhābhyām vibuddhābhyaḥ
Ablativevibuddhāyāḥ vibuddhābhyām vibuddhābhyaḥ
Genitivevibuddhāyāḥ vibuddhayoḥ vibuddhānām
Locativevibuddhāyām vibuddhayoḥ vibuddhāsu

Adverb -vibuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria