Declension table of ?vibhvanī

Deva

FeminineSingularDualPlural
Nominativevibhvanī vibhvanyau vibhvanyaḥ
Vocativevibhvani vibhvanyau vibhvanyaḥ
Accusativevibhvanīm vibhvanyau vibhvanīḥ
Instrumentalvibhvanyā vibhvanībhyām vibhvanībhiḥ
Dativevibhvanyai vibhvanībhyām vibhvanībhyaḥ
Ablativevibhvanyāḥ vibhvanībhyām vibhvanībhyaḥ
Genitivevibhvanyāḥ vibhvanyoḥ vibhvanīnām
Locativevibhvanyām vibhvanyoḥ vibhvanīṣu

Compound vibhvani - vibhvanī -

Adverb -vibhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria