Declension table of vibhūtimatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vibhūtimatī | vibhūtimatyau | vibhūtimatyaḥ |
Vocative | vibhūtimati | vibhūtimatyau | vibhūtimatyaḥ |
Accusative | vibhūtimatīm | vibhūtimatyau | vibhūtimatīḥ |
Instrumental | vibhūtimatyā | vibhūtimatībhyām | vibhūtimatībhiḥ |
Dative | vibhūtimatyai | vibhūtimatībhyām | vibhūtimatībhyaḥ |
Ablative | vibhūtimatyāḥ | vibhūtimatībhyām | vibhūtimatībhyaḥ |
Genitive | vibhūtimatyāḥ | vibhūtimatyoḥ | vibhūtimatīnām |
Locative | vibhūtimatyām | vibhūtimatyoḥ | vibhūtimatīṣu |