Declension table of ?vibhūtimatī

Deva

FeminineSingularDualPlural
Nominativevibhūtimatī vibhūtimatyau vibhūtimatyaḥ
Vocativevibhūtimati vibhūtimatyau vibhūtimatyaḥ
Accusativevibhūtimatīm vibhūtimatyau vibhūtimatīḥ
Instrumentalvibhūtimatyā vibhūtimatībhyām vibhūtimatībhiḥ
Dativevibhūtimatyai vibhūtimatībhyām vibhūtimatībhyaḥ
Ablativevibhūtimatyāḥ vibhūtimatībhyām vibhūtimatībhyaḥ
Genitivevibhūtimatyāḥ vibhūtimatyoḥ vibhūtimatīnām
Locativevibhūtimatyām vibhūtimatyoḥ vibhūtimatīṣu

Compound vibhūtimati - vibhūtimatī -

Adverb -vibhūtimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria