सुबन्तावली ?विभूरसि

Roma

पुमान्एकद्विबहु
प्रथमाविभूरसिः विभूरसी विभूरसयः
सम्बोधनम्विभूरसे विभूरसी विभूरसयः
द्वितीयाविभूरसिम् विभूरसी विभूरसीन्
तृतीयाविभूरसिना विभूरसिभ्याम् विभूरसिभिः
चतुर्थीविभूरसये विभूरसिभ्याम् विभूरसिभ्यः
पञ्चमीविभूरसेः विभूरसिभ्याम् विभूरसिभ्यः
षष्ठीविभूरसेः विभूरस्योः विभूरसीनाम्
सप्तमीविभूरसौ विभूरस्योः विभूरसिषु

समास विभूरसि

अव्यय ॰विभूरसि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria