Declension table of ?vibhūṣitā

Deva

FeminineSingularDualPlural
Nominativevibhūṣitā vibhūṣite vibhūṣitāḥ
Vocativevibhūṣite vibhūṣite vibhūṣitāḥ
Accusativevibhūṣitām vibhūṣite vibhūṣitāḥ
Instrumentalvibhūṣitayā vibhūṣitābhyām vibhūṣitābhiḥ
Dativevibhūṣitāyai vibhūṣitābhyām vibhūṣitābhyaḥ
Ablativevibhūṣitāyāḥ vibhūṣitābhyām vibhūṣitābhyaḥ
Genitivevibhūṣitāyāḥ vibhūṣitayoḥ vibhūṣitānām
Locativevibhūṣitāyām vibhūṣitayoḥ vibhūṣitāsu

Adverb -vibhūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria