सुबन्तावली ?विभ्रमवती

Roma

स्त्रीएकद्विबहु
प्रथमाविभ्रमवती विभ्रमवत्यौ विभ्रमवत्यः
सम्बोधनम्विभ्रमवति विभ्रमवत्यौ विभ्रमवत्यः
द्वितीयाविभ्रमवतीम् विभ्रमवत्यौ विभ्रमवतीः
तृतीयाविभ्रमवत्या विभ्रमवतीभ्याम् विभ्रमवतीभिः
चतुर्थीविभ्रमवत्यै विभ्रमवतीभ्याम् विभ्रमवतीभ्यः
पञ्चमीविभ्रमवत्याः विभ्रमवतीभ्याम् विभ्रमवतीभ्यः
षष्ठीविभ्रमवत्याः विभ्रमवत्योः विभ्रमवतीनाम्
सप्तमीविभ्रमवत्याम् विभ्रमवत्योः विभ्रमवतीषु

समास विभ्रमवति विभ्रमवती

अव्यय ॰विभ्रमवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria