Declension table of ?vibhrāntanayanā

Deva

FeminineSingularDualPlural
Nominativevibhrāntanayanā vibhrāntanayane vibhrāntanayanāḥ
Vocativevibhrāntanayane vibhrāntanayane vibhrāntanayanāḥ
Accusativevibhrāntanayanām vibhrāntanayane vibhrāntanayanāḥ
Instrumentalvibhrāntanayanayā vibhrāntanayanābhyām vibhrāntanayanābhiḥ
Dativevibhrāntanayanāyai vibhrāntanayanābhyām vibhrāntanayanābhyaḥ
Ablativevibhrāntanayanāyāḥ vibhrāntanayanābhyām vibhrāntanayanābhyaḥ
Genitivevibhrāntanayanāyāḥ vibhrāntanayanayoḥ vibhrāntanayanānām
Locativevibhrāntanayanāyām vibhrāntanayanayoḥ vibhrāntanayanāsu

Adverb -vibhrāntanayanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria