Declension table of vibhraṣṭa

Deva

MasculineSingularDualPlural
Nominativevibhraṣṭaḥ vibhraṣṭau vibhraṣṭāḥ
Vocativevibhraṣṭa vibhraṣṭau vibhraṣṭāḥ
Accusativevibhraṣṭam vibhraṣṭau vibhraṣṭān
Instrumentalvibhraṣṭena vibhraṣṭābhyām vibhraṣṭaiḥ vibhraṣṭebhiḥ
Dativevibhraṣṭāya vibhraṣṭābhyām vibhraṣṭebhyaḥ
Ablativevibhraṣṭāt vibhraṣṭābhyām vibhraṣṭebhyaḥ
Genitivevibhraṣṭasya vibhraṣṭayoḥ vibhraṣṭānām
Locativevibhraṣṭe vibhraṣṭayoḥ vibhraṣṭeṣu

Compound vibhraṣṭa -

Adverb -vibhraṣṭam -vibhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria