Declension table of vibhraṃśitajñāna

Deva

NeuterSingularDualPlural
Nominativevibhraṃśitajñānam vibhraṃśitajñāne vibhraṃśitajñānāni
Vocativevibhraṃśitajñāna vibhraṃśitajñāne vibhraṃśitajñānāni
Accusativevibhraṃśitajñānam vibhraṃśitajñāne vibhraṃśitajñānāni
Instrumentalvibhraṃśitajñānena vibhraṃśitajñānābhyām vibhraṃśitajñānaiḥ
Dativevibhraṃśitajñānāya vibhraṃśitajñānābhyām vibhraṃśitajñānebhyaḥ
Ablativevibhraṃśitajñānāt vibhraṃśitajñānābhyām vibhraṃśitajñānebhyaḥ
Genitivevibhraṃśitajñānasya vibhraṃśitajñānayoḥ vibhraṃśitajñānānām
Locativevibhraṃśitajñāne vibhraṃśitajñānayoḥ vibhraṃśitajñāneṣu

Compound vibhraṃśitajñāna -

Adverb -vibhraṃśitajñānam -vibhraṃśitajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria