सुबन्तावली ?विभिन्नधैर्य

Roma

पुमान्एकद्विबहु
प्रथमाविभिन्नधैर्यः विभिन्नधैर्यौ विभिन्नधैर्याः
सम्बोधनम्विभिन्नधैर्य विभिन्नधैर्यौ विभिन्नधैर्याः
द्वितीयाविभिन्नधैर्यम् विभिन्नधैर्यौ विभिन्नधैर्यान्
तृतीयाविभिन्नधैर्येण विभिन्नधैर्याभ्याम् विभिन्नधैर्यैः विभिन्नधैर्येभिः
चतुर्थीविभिन्नधैर्याय विभिन्नधैर्याभ्याम् विभिन्नधैर्येभ्यः
पञ्चमीविभिन्नधैर्यात् विभिन्नधैर्याभ्याम् विभिन्नधैर्येभ्यः
षष्ठीविभिन्नधैर्यस्य विभिन्नधैर्ययोः विभिन्नधैर्याणाम्
सप्तमीविभिन्नधैर्ये विभिन्नधैर्ययोः विभिन्नधैर्येषु

समास विभिन्नधैर्य

अव्यय ॰विभिन्नधैर्यम् ॰विभिन्नधैर्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria