सुबन्तावली ?विभिन्नाङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाविभिन्नाङ्गः विभिन्नाङ्गौ विभिन्नाङ्गाः
सम्बोधनम्विभिन्नाङ्ग विभिन्नाङ्गौ विभिन्नाङ्गाः
द्वितीयाविभिन्नाङ्गम् विभिन्नाङ्गौ विभिन्नाङ्गान्
तृतीयाविभिन्नाङ्गेन विभिन्नाङ्गाभ्याम् विभिन्नाङ्गैः विभिन्नाङ्गेभिः
चतुर्थीविभिन्नाङ्गाय विभिन्नाङ्गाभ्याम् विभिन्नाङ्गेभ्यः
पञ्चमीविभिन्नाङ्गात् विभिन्नाङ्गाभ्याम् विभिन्नाङ्गेभ्यः
षष्ठीविभिन्नाङ्गस्य विभिन्नाङ्गयोः विभिन्नाङ्गानाम्
सप्तमीविभिन्नाङ्गे विभिन्नाङ्गयोः विभिन्नाङ्गेषु

समास विभिन्नाङ्ग

अव्यय ॰विभिन्नाङ्गम् ॰विभिन्नाङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria