Declension table of ?vibhītā

Deva

FeminineSingularDualPlural
Nominativevibhītā vibhīte vibhītāḥ
Vocativevibhīte vibhīte vibhītāḥ
Accusativevibhītām vibhīte vibhītāḥ
Instrumentalvibhītayā vibhītābhyām vibhītābhiḥ
Dativevibhītāyai vibhītābhyām vibhītābhyaḥ
Ablativevibhītāyāḥ vibhītābhyām vibhītābhyaḥ
Genitivevibhītāyāḥ vibhītayoḥ vibhītānām
Locativevibhītāyām vibhītayoḥ vibhītāsu

Adverb -vibhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria