Declension table of vibhīdaka

Deva

MasculineSingularDualPlural
Nominativevibhīdakaḥ vibhīdakau vibhīdakāḥ
Vocativevibhīdaka vibhīdakau vibhīdakāḥ
Accusativevibhīdakam vibhīdakau vibhīdakān
Instrumentalvibhīdakena vibhīdakābhyām vibhīdakaiḥ
Dativevibhīdakāya vibhīdakābhyām vibhīdakebhyaḥ
Ablativevibhīdakāt vibhīdakābhyām vibhīdakebhyaḥ
Genitivevibhīdakasya vibhīdakayoḥ vibhīdakānām
Locativevibhīdake vibhīdakayoḥ vibhīdakeṣu

Compound vibhīdaka -

Adverb -vibhīdakam -vibhīdakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria