Declension table of ?vibhīṣaṇā

Deva

FeminineSingularDualPlural
Nominativevibhīṣaṇā vibhīṣaṇe vibhīṣaṇāḥ
Vocativevibhīṣaṇe vibhīṣaṇe vibhīṣaṇāḥ
Accusativevibhīṣaṇām vibhīṣaṇe vibhīṣaṇāḥ
Instrumentalvibhīṣaṇayā vibhīṣaṇābhyām vibhīṣaṇābhiḥ
Dativevibhīṣaṇāyai vibhīṣaṇābhyām vibhīṣaṇābhyaḥ
Ablativevibhīṣaṇāyāḥ vibhīṣaṇābhyām vibhīṣaṇābhyaḥ
Genitivevibhīṣaṇāyāḥ vibhīṣaṇayoḥ vibhīṣaṇānām
Locativevibhīṣaṇāyām vibhīṣaṇayoḥ vibhīṣaṇāsu

Adverb -vibhīṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria