Declension table of ?vibhāvikā

Deva

FeminineSingularDualPlural
Nominativevibhāvikā vibhāvike vibhāvikāḥ
Vocativevibhāvike vibhāvike vibhāvikāḥ
Accusativevibhāvikām vibhāvike vibhāvikāḥ
Instrumentalvibhāvikayā vibhāvikābhyām vibhāvikābhiḥ
Dativevibhāvikāyai vibhāvikābhyām vibhāvikābhyaḥ
Ablativevibhāvikāyāḥ vibhāvikābhyām vibhāvikābhyaḥ
Genitivevibhāvikāyāḥ vibhāvikayoḥ vibhāvikānām
Locativevibhāvikāyām vibhāvikayoḥ vibhāvikāsu

Adverb -vibhāvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria