Declension table of ?vibhātaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vibhātam | vibhāte | vibhātāni |
Vocative | vibhāta | vibhāte | vibhātāni |
Accusative | vibhātam | vibhāte | vibhātāni |
Instrumental | vibhātena | vibhātābhyām | vibhātaiḥ |
Dative | vibhātāya | vibhātābhyām | vibhātebhyaḥ |
Ablative | vibhātāt | vibhātābhyām | vibhātebhyaḥ |
Genitive | vibhātasya | vibhātayoḥ | vibhātānām |
Locative | vibhāte | vibhātayoḥ | vibhāteṣu |