Declension table of ?vibhāgatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vibhāgatvam | vibhāgatve | vibhāgatvāni |
Vocative | vibhāgatva | vibhāgatve | vibhāgatvāni |
Accusative | vibhāgatvam | vibhāgatve | vibhāgatvāni |
Instrumental | vibhāgatvena | vibhāgatvābhyām | vibhāgatvaiḥ |
Dative | vibhāgatvāya | vibhāgatvābhyām | vibhāgatvebhyaḥ |
Ablative | vibhāgatvāt | vibhāgatvābhyām | vibhāgatvebhyaḥ |
Genitive | vibhāgatvasya | vibhāgatvayoḥ | vibhāgatvānām |
Locative | vibhāgatve | vibhāgatvayoḥ | vibhāgatveṣu |