Declension table of ?vibhṛtvanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vibhṛtvanā | vibhṛtvane | vibhṛtvanāḥ |
Vocative | vibhṛtvane | vibhṛtvane | vibhṛtvanāḥ |
Accusative | vibhṛtvanām | vibhṛtvane | vibhṛtvanāḥ |
Instrumental | vibhṛtvanayā | vibhṛtvanābhyām | vibhṛtvanābhiḥ |
Dative | vibhṛtvanāyai | vibhṛtvanābhyām | vibhṛtvanābhyaḥ |
Ablative | vibhṛtvanāyāḥ | vibhṛtvanābhyām | vibhṛtvanābhyaḥ |
Genitive | vibhṛtvanāyāḥ | vibhṛtvanayoḥ | vibhṛtvanānām |
Locative | vibhṛtvanāyām | vibhṛtvanayoḥ | vibhṛtvanāsu |