Declension table of viṭhaṅka

Deva

NeuterSingularDualPlural
Nominativeviṭhaṅkam viṭhaṅke viṭhaṅkāni
Vocativeviṭhaṅka viṭhaṅke viṭhaṅkāni
Accusativeviṭhaṅkam viṭhaṅke viṭhaṅkāni
Instrumentalviṭhaṅkena viṭhaṅkābhyām viṭhaṅkaiḥ
Dativeviṭhaṅkāya viṭhaṅkābhyām viṭhaṅkebhyaḥ
Ablativeviṭhaṅkāt viṭhaṅkābhyām viṭhaṅkebhyaḥ
Genitiveviṭhaṅkasya viṭhaṅkayoḥ viṭhaṅkānām
Locativeviṭhaṅke viṭhaṅkayoḥ viṭhaṅkeṣu

Compound viṭhaṅka -

Adverb -viṭhaṅkam -viṭhaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria