Declension table of viṭhaṅka

Deva

MasculineSingularDualPlural
Nominativeviṭhaṅkaḥ viṭhaṅkau viṭhaṅkāḥ
Vocativeviṭhaṅka viṭhaṅkau viṭhaṅkāḥ
Accusativeviṭhaṅkam viṭhaṅkau viṭhaṅkān
Instrumentalviṭhaṅkena viṭhaṅkābhyām viṭhaṅkaiḥ viṭhaṅkebhiḥ
Dativeviṭhaṅkāya viṭhaṅkābhyām viṭhaṅkebhyaḥ
Ablativeviṭhaṅkāt viṭhaṅkābhyām viṭhaṅkebhyaḥ
Genitiveviṭhaṅkasya viṭhaṅkayoḥ viṭhaṅkānām
Locativeviṭhaṅke viṭhaṅkayoḥ viṭhaṅkeṣu

Compound viṭhaṅka -

Adverb -viṭhaṅkam -viṭhaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria