सुबन्तावली ?विटवल्लभा

Roma

स्त्रीएकद्विबहु
प्रथमाविटवल्लभा विटवल्लभे विटवल्लभाः
सम्बोधनम्विटवल्लभे विटवल्लभे विटवल्लभाः
द्वितीयाविटवल्लभाम् विटवल्लभे विटवल्लभाः
तृतीयाविटवल्लभया विटवल्लभाभ्याम् विटवल्लभाभिः
चतुर्थीविटवल्लभायै विटवल्लभाभ्याम् विटवल्लभाभ्यः
पञ्चमीविटवल्लभायाः विटवल्लभाभ्याम् विटवल्लभाभ्यः
षष्ठीविटवल्लभायाः विटवल्लभयोः विटवल्लभानाम्
सप्तमीविटवल्लभायाम् विटवल्लभयोः विटवल्लभासु

अव्यय ॰विटवल्लभम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria