Declension table of viṭaṅka

Deva

NeuterSingularDualPlural
Nominativeviṭaṅkam viṭaṅke viṭaṅkāni
Vocativeviṭaṅka viṭaṅke viṭaṅkāni
Accusativeviṭaṅkam viṭaṅke viṭaṅkāni
Instrumentalviṭaṅkena viṭaṅkābhyām viṭaṅkaiḥ
Dativeviṭaṅkāya viṭaṅkābhyām viṭaṅkebhyaḥ
Ablativeviṭaṅkāt viṭaṅkābhyām viṭaṅkebhyaḥ
Genitiveviṭaṅkasya viṭaṅkayoḥ viṭaṅkānām
Locativeviṭaṅke viṭaṅkayoḥ viṭaṅkeṣu

Compound viṭaṅka -

Adverb -viṭaṅkam -viṭaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria