सुबन्तावली ?विट्ठलमिश्र

Roma

पुमान्एकद्विबहु
प्रथमाविट्ठलमिश्रः विट्ठलमिश्रौ विट्ठलमिश्राः
सम्बोधनम्विट्ठलमिश्र विट्ठलमिश्रौ विट्ठलमिश्राः
द्वितीयाविट्ठलमिश्रम् विट्ठलमिश्रौ विट्ठलमिश्रान्
तृतीयाविट्ठलमिश्रेण विट्ठलमिश्राभ्याम् विट्ठलमिश्रैः विट्ठलमिश्रेभिः
चतुर्थीविट्ठलमिश्राय विट्ठलमिश्राभ्याम् विट्ठलमिश्रेभ्यः
पञ्चमीविट्ठलमिश्रात् विट्ठलमिश्राभ्याम् विट्ठलमिश्रेभ्यः
षष्ठीविट्ठलमिश्रस्य विट्ठलमिश्रयोः विट्ठलमिश्राणाम्
सप्तमीविट्ठलमिश्रे विट्ठलमिश्रयोः विट्ठलमिश्रेषु

समास विट्ठलमिश्र

अव्यय ॰विट्ठलमिश्रम् ॰विट्ठलमिश्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria