Declension table of ?viṭṭhalācāryasūnu

Deva

MasculineSingularDualPlural
Nominativeviṭṭhalācāryasūnuḥ viṭṭhalācāryasūnū viṭṭhalācāryasūnavaḥ
Vocativeviṭṭhalācāryasūno viṭṭhalācāryasūnū viṭṭhalācāryasūnavaḥ
Accusativeviṭṭhalācāryasūnum viṭṭhalācāryasūnū viṭṭhalācāryasūnūn
Instrumentalviṭṭhalācāryasūnunā viṭṭhalācāryasūnubhyām viṭṭhalācāryasūnubhiḥ
Dativeviṭṭhalācāryasūnave viṭṭhalācāryasūnubhyām viṭṭhalācāryasūnubhyaḥ
Ablativeviṭṭhalācāryasūnoḥ viṭṭhalācāryasūnubhyām viṭṭhalācāryasūnubhyaḥ
Genitiveviṭṭhalācāryasūnoḥ viṭṭhalācāryasūnvoḥ viṭṭhalācāryasūnūnām
Locativeviṭṭhalācāryasūnau viṭṭhalācāryasūnvoḥ viṭṭhalācāryasūnuṣu

Compound viṭṭhalācāryasūnu -

Adverb -viṭṭhalācāryasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria