Declension table of ?viṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeviṣyamāṇā viṣyamāṇe viṣyamāṇāḥ
Vocativeviṣyamāṇe viṣyamāṇe viṣyamāṇāḥ
Accusativeviṣyamāṇām viṣyamāṇe viṣyamāṇāḥ
Instrumentalviṣyamāṇayā viṣyamāṇābhyām viṣyamāṇābhiḥ
Dativeviṣyamāṇāyai viṣyamāṇābhyām viṣyamāṇābhyaḥ
Ablativeviṣyamāṇāyāḥ viṣyamāṇābhyām viṣyamāṇābhyaḥ
Genitiveviṣyamāṇāyāḥ viṣyamāṇayoḥ viṣyamāṇānām
Locativeviṣyamāṇāyām viṣyamāṇayoḥ viṣyamāṇāsu

Adverb -viṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria