Declension table of ?viṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeviṣyamāṇam viṣyamāṇe viṣyamāṇāni
Vocativeviṣyamāṇa viṣyamāṇe viṣyamāṇāni
Accusativeviṣyamāṇam viṣyamāṇe viṣyamāṇāni
Instrumentalviṣyamāṇena viṣyamāṇābhyām viṣyamāṇaiḥ
Dativeviṣyamāṇāya viṣyamāṇābhyām viṣyamāṇebhyaḥ
Ablativeviṣyamāṇāt viṣyamāṇābhyām viṣyamāṇebhyaḥ
Genitiveviṣyamāṇasya viṣyamāṇayoḥ viṣyamāṇānām
Locativeviṣyamāṇe viṣyamāṇayoḥ viṣyamāṇeṣu

Compound viṣyamāṇa -

Adverb -viṣyamāṇam -viṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria