Declension table of ?viṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeviṣyamāṇaḥ viṣyamāṇau viṣyamāṇāḥ
Vocativeviṣyamāṇa viṣyamāṇau viṣyamāṇāḥ
Accusativeviṣyamāṇam viṣyamāṇau viṣyamāṇān
Instrumentalviṣyamāṇena viṣyamāṇābhyām viṣyamāṇaiḥ viṣyamāṇebhiḥ
Dativeviṣyamāṇāya viṣyamāṇābhyām viṣyamāṇebhyaḥ
Ablativeviṣyamāṇāt viṣyamāṇābhyām viṣyamāṇebhyaḥ
Genitiveviṣyamāṇasya viṣyamāṇayoḥ viṣyamāṇānām
Locativeviṣyamāṇe viṣyamāṇayoḥ viṣyamāṇeṣu

Compound viṣyamāṇa -

Adverb -viṣyamāṇam -viṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria