Declension table of ?viṣvagvṛta

Deva

NeuterSingularDualPlural
Nominativeviṣvagvṛtam viṣvagvṛte viṣvagvṛtāni
Vocativeviṣvagvṛta viṣvagvṛte viṣvagvṛtāni
Accusativeviṣvagvṛtam viṣvagvṛte viṣvagvṛtāni
Instrumentalviṣvagvṛtena viṣvagvṛtābhyām viṣvagvṛtaiḥ
Dativeviṣvagvṛtāya viṣvagvṛtābhyām viṣvagvṛtebhyaḥ
Ablativeviṣvagvṛtāt viṣvagvṛtābhyām viṣvagvṛtebhyaḥ
Genitiveviṣvagvṛtasya viṣvagvṛtayoḥ viṣvagvṛtānām
Locativeviṣvagvṛte viṣvagvṛtayoḥ viṣvagvṛteṣu

Compound viṣvagvṛta -

Adverb -viṣvagvṛtam -viṣvagvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria