सुबन्तावली ?विष्वगञ्चन

Roma

नपुंसकम्एकद्विबहु
प्रथमाविष्वगञ्चनम् विष्वगञ्चने विष्वगञ्चनानि
सम्बोधनम्विष्वगञ्चन विष्वगञ्चने विष्वगञ्चनानि
द्वितीयाविष्वगञ्चनम् विष्वगञ्चने विष्वगञ्चनानि
तृतीयाविष्वगञ्चनेन विष्वगञ्चनाभ्याम् विष्वगञ्चनैः
चतुर्थीविष्वगञ्चनाय विष्वगञ्चनाभ्याम् विष्वगञ्चनेभ्यः
पञ्चमीविष्वगञ्चनात् विष्वगञ्चनाभ्याम् विष्वगञ्चनेभ्यः
षष्ठीविष्वगञ्चनस्य विष्वगञ्चनयोः विष्वगञ्चनानाम्
सप्तमीविष्वगञ्चने विष्वगञ्चनयोः विष्वगञ्चनेषु

समास विष्वगञ्चन

अव्यय ॰विष्वगञ्चनम् ॰विष्वगञ्चनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria