सुबन्तावली ?विष्वद्रीचीन

Roma

पुमान्एकद्विबहु
प्रथमाविष्वद्रीचीनः विष्वद्रीचीनौ विष्वद्रीचीनाः
सम्बोधनम्विष्वद्रीचीन विष्वद्रीचीनौ विष्वद्रीचीनाः
द्वितीयाविष्वद्रीचीनम् विष्वद्रीचीनौ विष्वद्रीचीनान्
तृतीयाविष्वद्रीचीनेन विष्वद्रीचीनाभ्याम् विष्वद्रीचीनैः विष्वद्रीचीनेभिः
चतुर्थीविष्वद्रीचीनाय विष्वद्रीचीनाभ्याम् विष्वद्रीचीनेभ्यः
पञ्चमीविष्वद्रीचीनात् विष्वद्रीचीनाभ्याम् विष्वद्रीचीनेभ्यः
षष्ठीविष्वद्रीचीनस्य विष्वद्रीचीनयोः विष्वद्रीचीनानाम्
सप्तमीविष्वद्रीचीने विष्वद्रीचीनयोः विष्वद्रीचीनेषु

समास विष्वद्रीचीन

अव्यय ॰विष्वद्रीचीनम् ॰विष्वद्रीचीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria