Declension table of ?viṣvadrīcī

Deva

FeminineSingularDualPlural
Nominativeviṣvadrīcī viṣvadrīcyau viṣvadrīcyaḥ
Vocativeviṣvadrīci viṣvadrīcyau viṣvadrīcyaḥ
Accusativeviṣvadrīcīm viṣvadrīcyau viṣvadrīcīḥ
Instrumentalviṣvadrīcyā viṣvadrīcībhyām viṣvadrīcībhiḥ
Dativeviṣvadrīcyai viṣvadrīcībhyām viṣvadrīcībhyaḥ
Ablativeviṣvadrīcyāḥ viṣvadrīcībhyām viṣvadrīcībhyaḥ
Genitiveviṣvadrīcyāḥ viṣvadrīcyoḥ viṣvadrīcīnām
Locativeviṣvadrīcyām viṣvadrīcyoḥ viṣvadrīcīṣu

Compound viṣvadrīci - viṣvadrīcī -

Adverb -viṣvadrīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria