सुबन्तावली ?विषुवत्सङ्क्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमाविषुवत्सङ्क्रान्तिः विषुवत्सङ्क्रान्ती विषुवत्सङ्क्रान्तयः
सम्बोधनम्विषुवत्सङ्क्रान्ते विषुवत्सङ्क्रान्ती विषुवत्सङ्क्रान्तयः
द्वितीयाविषुवत्सङ्क्रान्तिम् विषुवत्सङ्क्रान्ती विषुवत्सङ्क्रान्तीः
तृतीयाविषुवत्सङ्क्रान्त्या विषुवत्सङ्क्रान्तिभ्याम् विषुवत्सङ्क्रान्तिभिः
चतुर्थीविषुवत्सङ्क्रान्त्यै विषुवत्सङ्क्रान्तये विषुवत्सङ्क्रान्तिभ्याम् विषुवत्सङ्क्रान्तिभ्यः
पञ्चमीविषुवत्सङ्क्रान्त्याः विषुवत्सङ्क्रान्तेः विषुवत्सङ्क्रान्तिभ्याम् विषुवत्सङ्क्रान्तिभ्यः
षष्ठीविषुवत्सङ्क्रान्त्याः विषुवत्सङ्क्रान्तेः विषुवत्सङ्क्रान्त्योः विषुवत्सङ्क्रान्तीनाम्
सप्तमीविषुवत्सङ्क्रान्त्याम् विषुवत्सङ्क्रान्तौ विषुवत्सङ्क्रान्त्योः विषुवत्सङ्क्रान्तिषु

समास विषुवत्सङ्क्रान्ति

अव्यय ॰विषुवत्सङ्क्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria