Declension table of viṣuvat

Deva

MasculineSingularDualPlural
Nominativeviṣuvān viṣuvantau viṣuvantaḥ
Vocativeviṣuvan viṣuvantau viṣuvantaḥ
Accusativeviṣuvantam viṣuvantau viṣuvataḥ
Instrumentalviṣuvatā viṣuvadbhyām viṣuvadbhiḥ
Dativeviṣuvate viṣuvadbhyām viṣuvadbhyaḥ
Ablativeviṣuvataḥ viṣuvadbhyām viṣuvadbhyaḥ
Genitiveviṣuvataḥ viṣuvatoḥ viṣuvatām
Locativeviṣuvati viṣuvatoḥ viṣuvatsu

Compound viṣuvat -

Adverb -viṣuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria