Declension table of ?viṣuṇā

Deva

FeminineSingularDualPlural
Nominativeviṣuṇā viṣuṇe viṣuṇāḥ
Vocativeviṣuṇe viṣuṇe viṣuṇāḥ
Accusativeviṣuṇām viṣuṇe viṣuṇāḥ
Instrumentalviṣuṇayā viṣuṇābhyām viṣuṇābhiḥ
Dativeviṣuṇāyai viṣuṇābhyām viṣuṇābhyaḥ
Ablativeviṣuṇāyāḥ viṣuṇābhyām viṣuṇābhyaḥ
Genitiveviṣuṇāyāḥ viṣuṇayoḥ viṣuṇānām
Locativeviṣuṇāyām viṣuṇayoḥ viṣuṇāsu

Adverb -viṣuṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria