Declension table of ?viṣkyamāṇā

Deva

FeminineSingularDualPlural
Nominativeviṣkyamāṇā viṣkyamāṇe viṣkyamāṇāḥ
Vocativeviṣkyamāṇe viṣkyamāṇe viṣkyamāṇāḥ
Accusativeviṣkyamāṇām viṣkyamāṇe viṣkyamāṇāḥ
Instrumentalviṣkyamāṇayā viṣkyamāṇābhyām viṣkyamāṇābhiḥ
Dativeviṣkyamāṇāyai viṣkyamāṇābhyām viṣkyamāṇābhyaḥ
Ablativeviṣkyamāṇāyāḥ viṣkyamāṇābhyām viṣkyamāṇābhyaḥ
Genitiveviṣkyamāṇāyāḥ viṣkyamāṇayoḥ viṣkyamāṇānām
Locativeviṣkyamāṇāyām viṣkyamāṇayoḥ viṣkyamāṇāsu

Adverb -viṣkyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria