Declension table of ?viṣkitavat

Deva

NeuterSingularDualPlural
Nominativeviṣkitavat viṣkitavantī viṣkitavatī viṣkitavanti
Vocativeviṣkitavat viṣkitavantī viṣkitavatī viṣkitavanti
Accusativeviṣkitavat viṣkitavantī viṣkitavatī viṣkitavanti
Instrumentalviṣkitavatā viṣkitavadbhyām viṣkitavadbhiḥ
Dativeviṣkitavate viṣkitavadbhyām viṣkitavadbhyaḥ
Ablativeviṣkitavataḥ viṣkitavadbhyām viṣkitavadbhyaḥ
Genitiveviṣkitavataḥ viṣkitavatoḥ viṣkitavatām
Locativeviṣkitavati viṣkitavatoḥ viṣkitavatsu

Adverb -viṣkitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria