Declension table of ?viṣkitā

Deva

FeminineSingularDualPlural
Nominativeviṣkitā viṣkite viṣkitāḥ
Vocativeviṣkite viṣkite viṣkitāḥ
Accusativeviṣkitām viṣkite viṣkitāḥ
Instrumentalviṣkitayā viṣkitābhyām viṣkitābhiḥ
Dativeviṣkitāyai viṣkitābhyām viṣkitābhyaḥ
Ablativeviṣkitāyāḥ viṣkitābhyām viṣkitābhyaḥ
Genitiveviṣkitāyāḥ viṣkitayoḥ viṣkitānām
Locativeviṣkitāyām viṣkitayoḥ viṣkitāsu

Adverb -viṣkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria