Declension table of ?viṣkayitavyā

Deva

FeminineSingularDualPlural
Nominativeviṣkayitavyā viṣkayitavye viṣkayitavyāḥ
Vocativeviṣkayitavye viṣkayitavye viṣkayitavyāḥ
Accusativeviṣkayitavyām viṣkayitavye viṣkayitavyāḥ
Instrumentalviṣkayitavyayā viṣkayitavyābhyām viṣkayitavyābhiḥ
Dativeviṣkayitavyāyai viṣkayitavyābhyām viṣkayitavyābhyaḥ
Ablativeviṣkayitavyāyāḥ viṣkayitavyābhyām viṣkayitavyābhyaḥ
Genitiveviṣkayitavyāyāḥ viṣkayitavyayoḥ viṣkayitavyānām
Locativeviṣkayitavyāyām viṣkayitavyayoḥ viṣkayitavyāsu

Adverb -viṣkayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria