Declension table of ?viṣkayitavya

Deva

NeuterSingularDualPlural
Nominativeviṣkayitavyam viṣkayitavye viṣkayitavyāni
Vocativeviṣkayitavya viṣkayitavye viṣkayitavyāni
Accusativeviṣkayitavyam viṣkayitavye viṣkayitavyāni
Instrumentalviṣkayitavyena viṣkayitavyābhyām viṣkayitavyaiḥ
Dativeviṣkayitavyāya viṣkayitavyābhyām viṣkayitavyebhyaḥ
Ablativeviṣkayitavyāt viṣkayitavyābhyām viṣkayitavyebhyaḥ
Genitiveviṣkayitavyasya viṣkayitavyayoḥ viṣkayitavyānām
Locativeviṣkayitavye viṣkayitavyayoḥ viṣkayitavyeṣu

Compound viṣkayitavya -

Adverb -viṣkayitavyam -viṣkayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria