Declension table of ?viṣkayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeviṣkayiṣyamāṇā viṣkayiṣyamāṇe viṣkayiṣyamāṇāḥ
Vocativeviṣkayiṣyamāṇe viṣkayiṣyamāṇe viṣkayiṣyamāṇāḥ
Accusativeviṣkayiṣyamāṇām viṣkayiṣyamāṇe viṣkayiṣyamāṇāḥ
Instrumentalviṣkayiṣyamāṇayā viṣkayiṣyamāṇābhyām viṣkayiṣyamāṇābhiḥ
Dativeviṣkayiṣyamāṇāyai viṣkayiṣyamāṇābhyām viṣkayiṣyamāṇābhyaḥ
Ablativeviṣkayiṣyamāṇāyāḥ viṣkayiṣyamāṇābhyām viṣkayiṣyamāṇābhyaḥ
Genitiveviṣkayiṣyamāṇāyāḥ viṣkayiṣyamāṇayoḥ viṣkayiṣyamāṇānām
Locativeviṣkayiṣyamāṇāyām viṣkayiṣyamāṇayoḥ viṣkayiṣyamāṇāsu

Adverb -viṣkayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria