सुबन्तावली ?विष्कयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाविष्कयिष्यमाणा विष्कयिष्यमाणे विष्कयिष्यमाणाः
सम्बोधनम्विष्कयिष्यमाणे विष्कयिष्यमाणे विष्कयिष्यमाणाः
द्वितीयाविष्कयिष्यमाणाम् विष्कयिष्यमाणे विष्कयिष्यमाणाः
तृतीयाविष्कयिष्यमाणया विष्कयिष्यमाणाभ्याम् विष्कयिष्यमाणाभिः
चतुर्थीविष्कयिष्यमाणायै विष्कयिष्यमाणाभ्याम् विष्कयिष्यमाणाभ्यः
पञ्चमीविष्कयिष्यमाणायाः विष्कयिष्यमाणाभ्याम् विष्कयिष्यमाणाभ्यः
षष्ठीविष्कयिष्यमाणायाः विष्कयिष्यमाणयोः विष्कयिष्यमाणानाम्
सप्तमीविष्कयिष्यमाणायाम् विष्कयिष्यमाणयोः विष्कयिष्यमाणासु

अव्यय ॰विष्कयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria