Declension table of ?viṣkayantī

Deva

FeminineSingularDualPlural
Nominativeviṣkayantī viṣkayantyau viṣkayantyaḥ
Vocativeviṣkayanti viṣkayantyau viṣkayantyaḥ
Accusativeviṣkayantīm viṣkayantyau viṣkayantīḥ
Instrumentalviṣkayantyā viṣkayantībhyām viṣkayantībhiḥ
Dativeviṣkayantyai viṣkayantībhyām viṣkayantībhyaḥ
Ablativeviṣkayantyāḥ viṣkayantībhyām viṣkayantībhyaḥ
Genitiveviṣkayantyāḥ viṣkayantyoḥ viṣkayantīnām
Locativeviṣkayantyām viṣkayantyoḥ viṣkayantīṣu

Compound viṣkayanti - viṣkayantī -

Adverb -viṣkayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria