Declension table of ?viṣkambhiṇī

Deva

FeminineSingularDualPlural
Nominativeviṣkambhiṇī viṣkambhiṇyau viṣkambhiṇyaḥ
Vocativeviṣkambhiṇi viṣkambhiṇyau viṣkambhiṇyaḥ
Accusativeviṣkambhiṇīm viṣkambhiṇyau viṣkambhiṇīḥ
Instrumentalviṣkambhiṇyā viṣkambhiṇībhyām viṣkambhiṇībhiḥ
Dativeviṣkambhiṇyai viṣkambhiṇībhyām viṣkambhiṇībhyaḥ
Ablativeviṣkambhiṇyāḥ viṣkambhiṇībhyām viṣkambhiṇībhyaḥ
Genitiveviṣkambhiṇyāḥ viṣkambhiṇyoḥ viṣkambhiṇīnām
Locativeviṣkambhiṇyām viṣkambhiṇyoḥ viṣkambhiṇīṣu

Compound viṣkambhiṇi - viṣkambhiṇī -

Adverb -viṣkambhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria