Declension table of viṣkambhaparvata

Deva

MasculineSingularDualPlural
Nominativeviṣkambhaparvataḥ viṣkambhaparvatau viṣkambhaparvatāḥ
Vocativeviṣkambhaparvata viṣkambhaparvatau viṣkambhaparvatāḥ
Accusativeviṣkambhaparvatam viṣkambhaparvatau viṣkambhaparvatān
Instrumentalviṣkambhaparvatena viṣkambhaparvatābhyām viṣkambhaparvataiḥ viṣkambhaparvatebhiḥ
Dativeviṣkambhaparvatāya viṣkambhaparvatābhyām viṣkambhaparvatebhyaḥ
Ablativeviṣkambhaparvatāt viṣkambhaparvatābhyām viṣkambhaparvatebhyaḥ
Genitiveviṣkambhaparvatasya viṣkambhaparvatayoḥ viṣkambhaparvatānām
Locativeviṣkambhaparvate viṣkambhaparvatayoḥ viṣkambhaparvateṣu

Compound viṣkambhaparvata -

Adverb -viṣkambhaparvatam -viṣkambhaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria