Declension table of ?viṣkaṇīyā

Deva

FeminineSingularDualPlural
Nominativeviṣkaṇīyā viṣkaṇīye viṣkaṇīyāḥ
Vocativeviṣkaṇīye viṣkaṇīye viṣkaṇīyāḥ
Accusativeviṣkaṇīyām viṣkaṇīye viṣkaṇīyāḥ
Instrumentalviṣkaṇīyayā viṣkaṇīyābhyām viṣkaṇīyābhiḥ
Dativeviṣkaṇīyāyai viṣkaṇīyābhyām viṣkaṇīyābhyaḥ
Ablativeviṣkaṇīyāyāḥ viṣkaṇīyābhyām viṣkaṇīyābhyaḥ
Genitiveviṣkaṇīyāyāḥ viṣkaṇīyayoḥ viṣkaṇīyānām
Locativeviṣkaṇīyāyām viṣkaṇīyayoḥ viṣkaṇīyāsu

Adverb -viṣkaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria