Declension table of ?viṣkaṇīya

Deva

MasculineSingularDualPlural
Nominativeviṣkaṇīyaḥ viṣkaṇīyau viṣkaṇīyāḥ
Vocativeviṣkaṇīya viṣkaṇīyau viṣkaṇīyāḥ
Accusativeviṣkaṇīyam viṣkaṇīyau viṣkaṇīyān
Instrumentalviṣkaṇīyena viṣkaṇīyābhyām viṣkaṇīyaiḥ viṣkaṇīyebhiḥ
Dativeviṣkaṇīyāya viṣkaṇīyābhyām viṣkaṇīyebhyaḥ
Ablativeviṣkaṇīyāt viṣkaṇīyābhyām viṣkaṇīyebhyaḥ
Genitiveviṣkaṇīyasya viṣkaṇīyayoḥ viṣkaṇīyānām
Locativeviṣkaṇīye viṣkaṇīyayoḥ viṣkaṇīyeṣu

Compound viṣkaṇīya -

Adverb -viṣkaṇīyam -viṣkaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria