Declension table of ?viṣitavatī

Deva

FeminineSingularDualPlural
Nominativeviṣitavatī viṣitavatyau viṣitavatyaḥ
Vocativeviṣitavati viṣitavatyau viṣitavatyaḥ
Accusativeviṣitavatīm viṣitavatyau viṣitavatīḥ
Instrumentalviṣitavatyā viṣitavatībhyām viṣitavatībhiḥ
Dativeviṣitavatyai viṣitavatībhyām viṣitavatībhyaḥ
Ablativeviṣitavatyāḥ viṣitavatībhyām viṣitavatībhyaḥ
Genitiveviṣitavatyāḥ viṣitavatyoḥ viṣitavatīnām
Locativeviṣitavatyām viṣitavatyoḥ viṣitavatīṣu

Compound viṣitavati - viṣitavatī -

Adverb -viṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria